Declension table of ?bahiḥsaṃstha

Deva

NeuterSingularDualPlural
Nominativebahiḥsaṃstham bahiḥsaṃsthe bahiḥsaṃsthāni
Vocativebahiḥsaṃstha bahiḥsaṃsthe bahiḥsaṃsthāni
Accusativebahiḥsaṃstham bahiḥsaṃsthe bahiḥsaṃsthāni
Instrumentalbahiḥsaṃsthena bahiḥsaṃsthābhyām bahiḥsaṃsthaiḥ
Dativebahiḥsaṃsthāya bahiḥsaṃsthābhyām bahiḥsaṃsthebhyaḥ
Ablativebahiḥsaṃsthāt bahiḥsaṃsthābhyām bahiḥsaṃsthebhyaḥ
Genitivebahiḥsaṃsthasya bahiḥsaṃsthayoḥ bahiḥsaṃsthānām
Locativebahiḥsaṃsthe bahiḥsaṃsthayoḥ bahiḥsaṃstheṣu

Compound bahiḥsaṃstha -

Adverb -bahiḥsaṃstham -bahiḥsaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria