Declension table of ?bahiḥsaṃstha

Deva

MasculineSingularDualPlural
Nominativebahiḥsaṃsthaḥ bahiḥsaṃsthau bahiḥsaṃsthāḥ
Vocativebahiḥsaṃstha bahiḥsaṃsthau bahiḥsaṃsthāḥ
Accusativebahiḥsaṃstham bahiḥsaṃsthau bahiḥsaṃsthān
Instrumentalbahiḥsaṃsthena bahiḥsaṃsthābhyām bahiḥsaṃsthaiḥ bahiḥsaṃsthebhiḥ
Dativebahiḥsaṃsthāya bahiḥsaṃsthābhyām bahiḥsaṃsthebhyaḥ
Ablativebahiḥsaṃsthāt bahiḥsaṃsthābhyām bahiḥsaṃsthebhyaḥ
Genitivebahiḥsaṃsthasya bahiḥsaṃsthayoḥ bahiḥsaṃsthānām
Locativebahiḥsaṃsthe bahiḥsaṃsthayoḥ bahiḥsaṃstheṣu

Compound bahiḥsaṃstha -

Adverb -bahiḥsaṃstham -bahiḥsaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria