Declension table of ?bahiḥsandhyatva

Deva

NeuterSingularDualPlural
Nominativebahiḥsandhyatvam bahiḥsandhyatve bahiḥsandhyatvāni
Vocativebahiḥsandhyatva bahiḥsandhyatve bahiḥsandhyatvāni
Accusativebahiḥsandhyatvam bahiḥsandhyatve bahiḥsandhyatvāni
Instrumentalbahiḥsandhyatvena bahiḥsandhyatvābhyām bahiḥsandhyatvaiḥ
Dativebahiḥsandhyatvāya bahiḥsandhyatvābhyām bahiḥsandhyatvebhyaḥ
Ablativebahiḥsandhyatvāt bahiḥsandhyatvābhyām bahiḥsandhyatvebhyaḥ
Genitivebahiḥsandhyatvasya bahiḥsandhyatvayoḥ bahiḥsandhyatvānām
Locativebahiḥsandhyatve bahiḥsandhyatvayoḥ bahiḥsandhyatveṣu

Compound bahiḥsandhyatva -

Adverb -bahiḥsandhyatvam -bahiḥsandhyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria