Declension table of ?bahiḥsandhya

Deva

MasculineSingularDualPlural
Nominativebahiḥsandhyaḥ bahiḥsandhyau bahiḥsandhyāḥ
Vocativebahiḥsandhya bahiḥsandhyau bahiḥsandhyāḥ
Accusativebahiḥsandhyam bahiḥsandhyau bahiḥsandhyān
Instrumentalbahiḥsandhyena bahiḥsandhyābhyām bahiḥsandhyaiḥ bahiḥsandhyebhiḥ
Dativebahiḥsandhyāya bahiḥsandhyābhyām bahiḥsandhyebhyaḥ
Ablativebahiḥsandhyāt bahiḥsandhyābhyām bahiḥsandhyebhyaḥ
Genitivebahiḥsandhyasya bahiḥsandhyayoḥ bahiḥsandhyānām
Locativebahiḥsandhye bahiḥsandhyayoḥ bahiḥsandhyeṣu

Compound bahiḥsandhya -

Adverb -bahiḥsandhyam -bahiḥsandhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria