Declension table of ?bahiḥprayāṇa

Deva

NeuterSingularDualPlural
Nominativebahiḥprayāṇam bahiḥprayāṇe bahiḥprayāṇāni
Vocativebahiḥprayāṇa bahiḥprayāṇe bahiḥprayāṇāni
Accusativebahiḥprayāṇam bahiḥprayāṇe bahiḥprayāṇāni
Instrumentalbahiḥprayāṇena bahiḥprayāṇābhyām bahiḥprayāṇaiḥ
Dativebahiḥprayāṇāya bahiḥprayāṇābhyām bahiḥprayāṇebhyaḥ
Ablativebahiḥprayāṇāt bahiḥprayāṇābhyām bahiḥprayāṇebhyaḥ
Genitivebahiḥprayāṇasya bahiḥprayāṇayoḥ bahiḥprayāṇānām
Locativebahiḥprayāṇe bahiḥprayāṇayoḥ bahiḥprayāṇeṣu

Compound bahiḥprayāṇa -

Adverb -bahiḥprayāṇam -bahiḥprayāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria