Declension table of ?bahalitā

Deva

FeminineSingularDualPlural
Nominativebahalitā bahalite bahalitāḥ
Vocativebahalite bahalite bahalitāḥ
Accusativebahalitām bahalite bahalitāḥ
Instrumentalbahalitayā bahalitābhyām bahalitābhiḥ
Dativebahalitāyai bahalitābhyām bahalitābhyaḥ
Ablativebahalitāyāḥ bahalitābhyām bahalitābhyaḥ
Genitivebahalitāyāḥ bahalitayoḥ bahalitānām
Locativebahalitāyām bahalitayoḥ bahalitāsu

Adverb -bahalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria