Declension table of ?bahalāṅga

Deva

MasculineSingularDualPlural
Nominativebahalāṅgaḥ bahalāṅgau bahalāṅgāḥ
Vocativebahalāṅga bahalāṅgau bahalāṅgāḥ
Accusativebahalāṅgam bahalāṅgau bahalāṅgān
Instrumentalbahalāṅgena bahalāṅgābhyām bahalāṅgaiḥ bahalāṅgebhiḥ
Dativebahalāṅgāya bahalāṅgābhyām bahalāṅgebhyaḥ
Ablativebahalāṅgāt bahalāṅgābhyām bahalāṅgebhyaḥ
Genitivebahalāṅgasya bahalāṅgayoḥ bahalāṅgānām
Locativebahalāṅge bahalāṅgayoḥ bahalāṅgeṣu

Compound bahalāṅga -

Adverb -bahalāṅgam -bahalāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria