Declension table of ?badhū

Deva

FeminineSingularDualPlural
Nominativebadhūḥ badhvau badhvaḥ
Vocativebadhu badhvau badhvaḥ
Accusativebadhūm badhvau badhūḥ
Instrumentalbadhvā badhūbhyām badhūbhiḥ
Dativebadhvai badhūbhyām badhūbhyaḥ
Ablativebadhvāḥ badhūbhyām badhūbhyaḥ
Genitivebadhvāḥ badhvoḥ badhūnām
Locativebadhvām badhvoḥ badhūṣu

Compound badhu - badhū -

Adverb -badhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria