Declension table of ?badhirita

Deva

NeuterSingularDualPlural
Nominativebadhiritam badhirite badhiritāni
Vocativebadhirita badhirite badhiritāni
Accusativebadhiritam badhirite badhiritāni
Instrumentalbadhiritena badhiritābhyām badhiritaiḥ
Dativebadhiritāya badhiritābhyām badhiritebhyaḥ
Ablativebadhiritāt badhiritābhyām badhiritebhyaḥ
Genitivebadhiritasya badhiritayoḥ badhiritānām
Locativebadhirite badhiritayoḥ badhiriteṣu

Compound badhirita -

Adverb -badhiritam -badhiritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria