Declension table of ?badhirita

Deva

MasculineSingularDualPlural
Nominativebadhiritaḥ badhiritau badhiritāḥ
Vocativebadhirita badhiritau badhiritāḥ
Accusativebadhiritam badhiritau badhiritān
Instrumentalbadhiritena badhiritābhyām badhiritaiḥ badhiritebhiḥ
Dativebadhiritāya badhiritābhyām badhiritebhyaḥ
Ablativebadhiritāt badhiritābhyām badhiritebhyaḥ
Genitivebadhiritasya badhiritayoḥ badhiritānām
Locativebadhirite badhiritayoḥ badhiriteṣu

Compound badhirita -

Adverb -badhiritam -badhiritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria