Declension table of ?badhirīkṛtā

Deva

FeminineSingularDualPlural
Nominativebadhirīkṛtā badhirīkṛte badhirīkṛtāḥ
Vocativebadhirīkṛte badhirīkṛte badhirīkṛtāḥ
Accusativebadhirīkṛtām badhirīkṛte badhirīkṛtāḥ
Instrumentalbadhirīkṛtayā badhirīkṛtābhyām badhirīkṛtābhiḥ
Dativebadhirīkṛtāyai badhirīkṛtābhyām badhirīkṛtābhyaḥ
Ablativebadhirīkṛtāyāḥ badhirīkṛtābhyām badhirīkṛtābhyaḥ
Genitivebadhirīkṛtāyāḥ badhirīkṛtayoḥ badhirīkṛtānām
Locativebadhirīkṛtāyām badhirīkṛtayoḥ badhirīkṛtāsu

Adverb -badhirīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria