Declension table of ?badhirīkṛta

Deva

NeuterSingularDualPlural
Nominativebadhirīkṛtam badhirīkṛte badhirīkṛtāni
Vocativebadhirīkṛta badhirīkṛte badhirīkṛtāni
Accusativebadhirīkṛtam badhirīkṛte badhirīkṛtāni
Instrumentalbadhirīkṛtena badhirīkṛtābhyām badhirīkṛtaiḥ
Dativebadhirīkṛtāya badhirīkṛtābhyām badhirīkṛtebhyaḥ
Ablativebadhirīkṛtāt badhirīkṛtābhyām badhirīkṛtebhyaḥ
Genitivebadhirīkṛtasya badhirīkṛtayoḥ badhirīkṛtānām
Locativebadhirīkṛte badhirīkṛtayoḥ badhirīkṛteṣu

Compound badhirīkṛta -

Adverb -badhirīkṛtam -badhirīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria