Declension table of ?badhiratamā

Deva

FeminineSingularDualPlural
Nominativebadhiratamā badhiratame badhiratamāḥ
Vocativebadhiratame badhiratame badhiratamāḥ
Accusativebadhiratamām badhiratame badhiratamāḥ
Instrumentalbadhiratamayā badhiratamābhyām badhiratamābhiḥ
Dativebadhiratamāyai badhiratamābhyām badhiratamābhyaḥ
Ablativebadhiratamāyāḥ badhiratamābhyām badhiratamābhyaḥ
Genitivebadhiratamāyāḥ badhiratamayoḥ badhiratamānām
Locativebadhiratamāyām badhiratamayoḥ badhiratamāsu

Adverb -badhiratamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria