Declension table of ?badhiratama

Deva

MasculineSingularDualPlural
Nominativebadhiratamaḥ badhiratamau badhiratamāḥ
Vocativebadhiratama badhiratamau badhiratamāḥ
Accusativebadhiratamam badhiratamau badhiratamān
Instrumentalbadhiratamena badhiratamābhyām badhiratamaiḥ badhiratamebhiḥ
Dativebadhiratamāya badhiratamābhyām badhiratamebhyaḥ
Ablativebadhiratamāt badhiratamābhyām badhiratamebhyaḥ
Genitivebadhiratamasya badhiratamayoḥ badhiratamānām
Locativebadhiratame badhiratamayoḥ badhiratameṣu

Compound badhiratama -

Adverb -badhiratamam -badhiratamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria