Declension table of ?baddhodyamā

Deva

FeminineSingularDualPlural
Nominativebaddhodyamā baddhodyame baddhodyamāḥ
Vocativebaddhodyame baddhodyame baddhodyamāḥ
Accusativebaddhodyamām baddhodyame baddhodyamāḥ
Instrumentalbaddhodyamayā baddhodyamābhyām baddhodyamābhiḥ
Dativebaddhodyamāyai baddhodyamābhyām baddhodyamābhyaḥ
Ablativebaddhodyamāyāḥ baddhodyamābhyām baddhodyamābhyaḥ
Genitivebaddhodyamāyāḥ baddhodyamayoḥ baddhodyamānām
Locativebaddhodyamāyām baddhodyamayoḥ baddhodyamāsu

Adverb -baddhodyamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria