Declension table of ?baddhaśrotramanaścakṣus

Deva

MasculineSingularDualPlural
Nominativebaddhaśrotramanaścakṣuḥ baddhaśrotramanaścakṣuṣau baddhaśrotramanaścakṣuṣaḥ
Vocativebaddhaśrotramanaścakṣuḥ baddhaśrotramanaścakṣuṣau baddhaśrotramanaścakṣuṣaḥ
Accusativebaddhaśrotramanaścakṣuṣam baddhaśrotramanaścakṣuṣau baddhaśrotramanaścakṣuṣaḥ
Instrumentalbaddhaśrotramanaścakṣuṣā baddhaśrotramanaścakṣurbhyām baddhaśrotramanaścakṣurbhiḥ
Dativebaddhaśrotramanaścakṣuṣe baddhaśrotramanaścakṣurbhyām baddhaśrotramanaścakṣurbhyaḥ
Ablativebaddhaśrotramanaścakṣuṣaḥ baddhaśrotramanaścakṣurbhyām baddhaśrotramanaścakṣurbhyaḥ
Genitivebaddhaśrotramanaścakṣuṣaḥ baddhaśrotramanaścakṣuṣoḥ baddhaśrotramanaścakṣuṣām
Locativebaddhaśrotramanaścakṣuṣi baddhaśrotramanaścakṣuṣoḥ baddhaśrotramanaścakṣuḥṣu

Compound baddhaśrotramanaścakṣus -

Adverb -baddhaśrotramanaścakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria