Declension table of ?baddhavatsa

Deva

NeuterSingularDualPlural
Nominativebaddhavatsam baddhavatse baddhavatsāni
Vocativebaddhavatsa baddhavatse baddhavatsāni
Accusativebaddhavatsam baddhavatse baddhavatsāni
Instrumentalbaddhavatsena baddhavatsābhyām baddhavatsaiḥ
Dativebaddhavatsāya baddhavatsābhyām baddhavatsebhyaḥ
Ablativebaddhavatsāt baddhavatsābhyām baddhavatsebhyaḥ
Genitivebaddhavatsasya baddhavatsayoḥ baddhavatsānām
Locativebaddhavatse baddhavatsayoḥ baddhavatseṣu

Compound baddhavatsa -

Adverb -baddhavatsam -baddhavatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria