Declension table of ?baddhavatsa

Deva

MasculineSingularDualPlural
Nominativebaddhavatsaḥ baddhavatsau baddhavatsāḥ
Vocativebaddhavatsa baddhavatsau baddhavatsāḥ
Accusativebaddhavatsam baddhavatsau baddhavatsān
Instrumentalbaddhavatsena baddhavatsābhyām baddhavatsaiḥ baddhavatsebhiḥ
Dativebaddhavatsāya baddhavatsābhyām baddhavatsebhyaḥ
Ablativebaddhavatsāt baddhavatsābhyām baddhavatsebhyaḥ
Genitivebaddhavatsasya baddhavatsayoḥ baddhavatsānām
Locativebaddhavatse baddhavatsayoḥ baddhavatseṣu

Compound baddhavatsa -

Adverb -baddhavatsam -baddhavatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria