Declension table of ?baddhatūṇīra

Deva

NeuterSingularDualPlural
Nominativebaddhatūṇīram baddhatūṇīre baddhatūṇīrāṇi
Vocativebaddhatūṇīra baddhatūṇīre baddhatūṇīrāṇi
Accusativebaddhatūṇīram baddhatūṇīre baddhatūṇīrāṇi
Instrumentalbaddhatūṇīreṇa baddhatūṇīrābhyām baddhatūṇīraiḥ
Dativebaddhatūṇīrāya baddhatūṇīrābhyām baddhatūṇīrebhyaḥ
Ablativebaddhatūṇīrāt baddhatūṇīrābhyām baddhatūṇīrebhyaḥ
Genitivebaddhatūṇīrasya baddhatūṇīrayoḥ baddhatūṇīrāṇām
Locativebaddhatūṇīre baddhatūṇīrayoḥ baddhatūṇīreṣu

Compound baddhatūṇīra -

Adverb -baddhatūṇīram -baddhatūṇīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria