Declension table of ?baddhatṛṣṇā

Deva

FeminineSingularDualPlural
Nominativebaddhatṛṣṇā baddhatṛṣṇe baddhatṛṣṇāḥ
Vocativebaddhatṛṣṇe baddhatṛṣṇe baddhatṛṣṇāḥ
Accusativebaddhatṛṣṇām baddhatṛṣṇe baddhatṛṣṇāḥ
Instrumentalbaddhatṛṣṇayā baddhatṛṣṇābhyām baddhatṛṣṇābhiḥ
Dativebaddhatṛṣṇāyai baddhatṛṣṇābhyām baddhatṛṣṇābhyaḥ
Ablativebaddhatṛṣṇāyāḥ baddhatṛṣṇābhyām baddhatṛṣṇābhyaḥ
Genitivebaddhatṛṣṇāyāḥ baddhatṛṣṇayoḥ baddhatṛṣṇānām
Locativebaddhatṛṣṇāyām baddhatṛṣṇayoḥ baddhatṛṣṇāsu

Adverb -baddhatṛṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria