Declension table of ?baddhatṛṣṇa

Deva

NeuterSingularDualPlural
Nominativebaddhatṛṣṇam baddhatṛṣṇe baddhatṛṣṇāni
Vocativebaddhatṛṣṇa baddhatṛṣṇe baddhatṛṣṇāni
Accusativebaddhatṛṣṇam baddhatṛṣṇe baddhatṛṣṇāni
Instrumentalbaddhatṛṣṇena baddhatṛṣṇābhyām baddhatṛṣṇaiḥ
Dativebaddhatṛṣṇāya baddhatṛṣṇābhyām baddhatṛṣṇebhyaḥ
Ablativebaddhatṛṣṇāt baddhatṛṣṇābhyām baddhatṛṣṇebhyaḥ
Genitivebaddhatṛṣṇasya baddhatṛṣṇayoḥ baddhatṛṣṇānām
Locativebaddhatṛṣṇe baddhatṛṣṇayoḥ baddhatṛṣṇeṣu

Compound baddhatṛṣṇa -

Adverb -baddhatṛṣṇam -baddhatṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria