Declension table of ?baddhatṛṣṇa

Deva

MasculineSingularDualPlural
Nominativebaddhatṛṣṇaḥ baddhatṛṣṇau baddhatṛṣṇāḥ
Vocativebaddhatṛṣṇa baddhatṛṣṇau baddhatṛṣṇāḥ
Accusativebaddhatṛṣṇam baddhatṛṣṇau baddhatṛṣṇān
Instrumentalbaddhatṛṣṇena baddhatṛṣṇābhyām baddhatṛṣṇaiḥ baddhatṛṣṇebhiḥ
Dativebaddhatṛṣṇāya baddhatṛṣṇābhyām baddhatṛṣṇebhyaḥ
Ablativebaddhatṛṣṇāt baddhatṛṣṇābhyām baddhatṛṣṇebhyaḥ
Genitivebaddhatṛṣṇasya baddhatṛṣṇayoḥ baddhatṛṣṇānām
Locativebaddhatṛṣṇe baddhatṛṣṇayoḥ baddhatṛṣṇeṣu

Compound baddhatṛṣṇa -

Adverb -baddhatṛṣṇam -baddhatṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria