Declension table of ?baddhasūta

Deva

MasculineSingularDualPlural
Nominativebaddhasūtaḥ baddhasūtau baddhasūtāḥ
Vocativebaddhasūta baddhasūtau baddhasūtāḥ
Accusativebaddhasūtam baddhasūtau baddhasūtān
Instrumentalbaddhasūtena baddhasūtābhyām baddhasūtaiḥ baddhasūtebhiḥ
Dativebaddhasūtāya baddhasūtābhyām baddhasūtebhyaḥ
Ablativebaddhasūtāt baddhasūtābhyām baddhasūtebhyaḥ
Genitivebaddhasūtasya baddhasūtayoḥ baddhasūtānām
Locativebaddhasūte baddhasūtayoḥ baddhasūteṣu

Compound baddhasūta -

Adverb -baddhasūtam -baddhasūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria