Declension table of ?baddharājya

Deva

NeuterSingularDualPlural
Nominativebaddharājyam baddharājye baddharājyāni
Vocativebaddharājya baddharājye baddharājyāni
Accusativebaddharājyam baddharājye baddharājyāni
Instrumentalbaddharājyena baddharājyābhyām baddharājyaiḥ
Dativebaddharājyāya baddharājyābhyām baddharājyebhyaḥ
Ablativebaddharājyāt baddharājyābhyām baddharājyebhyaḥ
Genitivebaddharājyasya baddharājyayoḥ baddharājyānām
Locativebaddharājye baddharājyayoḥ baddharājyeṣu

Compound baddharājya -

Adverb -baddharājyam -baddharājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria