Declension table of ?baddharājya

Deva

MasculineSingularDualPlural
Nominativebaddharājyaḥ baddharājyau baddharājyāḥ
Vocativebaddharājya baddharājyau baddharājyāḥ
Accusativebaddharājyam baddharājyau baddharājyān
Instrumentalbaddharājyena baddharājyābhyām baddharājyaiḥ baddharājyebhiḥ
Dativebaddharājyāya baddharājyābhyām baddharājyebhyaḥ
Ablativebaddharājyāt baddharājyābhyām baddharājyebhyaḥ
Genitivebaddharājyasya baddharājyayoḥ baddharājyānām
Locativebaddharājye baddharājyayoḥ baddharājyeṣu

Compound baddharājya -

Adverb -baddharājyam -baddharājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria