Declension table of ?baddharāga

Deva

NeuterSingularDualPlural
Nominativebaddharāgam baddharāge baddharāgāṇi
Vocativebaddharāga baddharāge baddharāgāṇi
Accusativebaddharāgam baddharāge baddharāgāṇi
Instrumentalbaddharāgeṇa baddharāgābhyām baddharāgaiḥ
Dativebaddharāgāya baddharāgābhyām baddharāgebhyaḥ
Ablativebaddharāgāt baddharāgābhyām baddharāgebhyaḥ
Genitivebaddharāgasya baddharāgayoḥ baddharāgāṇām
Locativebaddharāge baddharāgayoḥ baddharāgeṣu

Compound baddharāga -

Adverb -baddharāgam -baddharāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria