Declension table of ?baddhapurīṣatva

Deva

NeuterSingularDualPlural
Nominativebaddhapurīṣatvam baddhapurīṣatve baddhapurīṣatvāni
Vocativebaddhapurīṣatva baddhapurīṣatve baddhapurīṣatvāni
Accusativebaddhapurīṣatvam baddhapurīṣatve baddhapurīṣatvāni
Instrumentalbaddhapurīṣatvena baddhapurīṣatvābhyām baddhapurīṣatvaiḥ
Dativebaddhapurīṣatvāya baddhapurīṣatvābhyām baddhapurīṣatvebhyaḥ
Ablativebaddhapurīṣatvāt baddhapurīṣatvābhyām baddhapurīṣatvebhyaḥ
Genitivebaddhapurīṣatvasya baddhapurīṣatvayoḥ baddhapurīṣatvānām
Locativebaddhapurīṣatve baddhapurīṣatvayoḥ baddhapurīṣatveṣu

Compound baddhapurīṣatva -

Adverb -baddhapurīṣatvam -baddhapurīṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria