Declension table of ?baddhapratijñā

Deva

FeminineSingularDualPlural
Nominativebaddhapratijñā baddhapratijñe baddhapratijñāḥ
Vocativebaddhapratijñe baddhapratijñe baddhapratijñāḥ
Accusativebaddhapratijñām baddhapratijñe baddhapratijñāḥ
Instrumentalbaddhapratijñayā baddhapratijñābhyām baddhapratijñābhiḥ
Dativebaddhapratijñāyai baddhapratijñābhyām baddhapratijñābhyaḥ
Ablativebaddhapratijñāyāḥ baddhapratijñābhyām baddhapratijñābhyaḥ
Genitivebaddhapratijñāyāḥ baddhapratijñayoḥ baddhapratijñānām
Locativebaddhapratijñāyām baddhapratijñayoḥ baddhapratijñāsu

Adverb -baddhapratijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria