Declension table of ?baddhapratijña

Deva

NeuterSingularDualPlural
Nominativebaddhapratijñam baddhapratijñe baddhapratijñāni
Vocativebaddhapratijña baddhapratijñe baddhapratijñāni
Accusativebaddhapratijñam baddhapratijñe baddhapratijñāni
Instrumentalbaddhapratijñena baddhapratijñābhyām baddhapratijñaiḥ
Dativebaddhapratijñāya baddhapratijñābhyām baddhapratijñebhyaḥ
Ablativebaddhapratijñāt baddhapratijñābhyām baddhapratijñebhyaḥ
Genitivebaddhapratijñasya baddhapratijñayoḥ baddhapratijñānām
Locativebaddhapratijñe baddhapratijñayoḥ baddhapratijñeṣu

Compound baddhapratijña -

Adverb -baddhapratijñam -baddhapratijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria