Declension table of ?baddhapratijña

Deva

MasculineSingularDualPlural
Nominativebaddhapratijñaḥ baddhapratijñau baddhapratijñāḥ
Vocativebaddhapratijña baddhapratijñau baddhapratijñāḥ
Accusativebaddhapratijñam baddhapratijñau baddhapratijñān
Instrumentalbaddhapratijñena baddhapratijñābhyām baddhapratijñaiḥ baddhapratijñebhiḥ
Dativebaddhapratijñāya baddhapratijñābhyām baddhapratijñebhyaḥ
Ablativebaddhapratijñāt baddhapratijñābhyām baddhapratijñebhyaḥ
Genitivebaddhapratijñasya baddhapratijñayoḥ baddhapratijñānām
Locativebaddhapratijñe baddhapratijñayoḥ baddhapratijñeṣu

Compound baddhapratijña -

Adverb -baddhapratijñam -baddhapratijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria