Declension table of ?baddhapaṅkavatā

Deva

FeminineSingularDualPlural
Nominativebaddhapaṅkavatā baddhapaṅkavate baddhapaṅkavatāḥ
Vocativebaddhapaṅkavate baddhapaṅkavate baddhapaṅkavatāḥ
Accusativebaddhapaṅkavatām baddhapaṅkavate baddhapaṅkavatāḥ
Instrumentalbaddhapaṅkavatayā baddhapaṅkavatābhyām baddhapaṅkavatābhiḥ
Dativebaddhapaṅkavatāyai baddhapaṅkavatābhyām baddhapaṅkavatābhyaḥ
Ablativebaddhapaṅkavatāyāḥ baddhapaṅkavatābhyām baddhapaṅkavatābhyaḥ
Genitivebaddhapaṅkavatāyāḥ baddhapaṅkavatayoḥ baddhapaṅkavatānām
Locativebaddhapaṅkavatāyām baddhapaṅkavatayoḥ baddhapaṅkavatāsu

Adverb -baddhapaṅkavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria