Declension table of ?baddhaniścayā

Deva

FeminineSingularDualPlural
Nominativebaddhaniścayā baddhaniścaye baddhaniścayāḥ
Vocativebaddhaniścaye baddhaniścaye baddhaniścayāḥ
Accusativebaddhaniścayām baddhaniścaye baddhaniścayāḥ
Instrumentalbaddhaniścayayā baddhaniścayābhyām baddhaniścayābhiḥ
Dativebaddhaniścayāyai baddhaniścayābhyām baddhaniścayābhyaḥ
Ablativebaddhaniścayāyāḥ baddhaniścayābhyām baddhaniścayābhyaḥ
Genitivebaddhaniścayāyāḥ baddhaniścayayoḥ baddhaniścayānām
Locativebaddhaniścayāyām baddhaniścayayoḥ baddhaniścayāsu

Adverb -baddhaniścayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria