Declension table of ?baddhanisyandā

Deva

FeminineSingularDualPlural
Nominativebaddhanisyandā baddhanisyande baddhanisyandāḥ
Vocativebaddhanisyande baddhanisyande baddhanisyandāḥ
Accusativebaddhanisyandām baddhanisyande baddhanisyandāḥ
Instrumentalbaddhanisyandayā baddhanisyandābhyām baddhanisyandābhiḥ
Dativebaddhanisyandāyai baddhanisyandābhyām baddhanisyandābhyaḥ
Ablativebaddhanisyandāyāḥ baddhanisyandābhyām baddhanisyandābhyaḥ
Genitivebaddhanisyandāyāḥ baddhanisyandayoḥ baddhanisyandānām
Locativebaddhanisyandāyām baddhanisyandayoḥ baddhanisyandāsu

Adverb -baddhanisyandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria