Declension table of ?baddhaniṣyandā

Deva

FeminineSingularDualPlural
Nominativebaddhaniṣyandā baddhaniṣyande baddhaniṣyandāḥ
Vocativebaddhaniṣyande baddhaniṣyande baddhaniṣyandāḥ
Accusativebaddhaniṣyandām baddhaniṣyande baddhaniṣyandāḥ
Instrumentalbaddhaniṣyandayā baddhaniṣyandābhyām baddhaniṣyandābhiḥ
Dativebaddhaniṣyandāyai baddhaniṣyandābhyām baddhaniṣyandābhyaḥ
Ablativebaddhaniṣyandāyāḥ baddhaniṣyandābhyām baddhaniṣyandābhyaḥ
Genitivebaddhaniṣyandāyāḥ baddhaniṣyandayoḥ baddhaniṣyandānām
Locativebaddhaniṣyandāyām baddhaniṣyandayoḥ baddhaniṣyandāsu

Adverb -baddhaniṣyandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria