Declension table of ?baddhaniṣyanda

Deva

NeuterSingularDualPlural
Nominativebaddhaniṣyandam baddhaniṣyande baddhaniṣyandāni
Vocativebaddhaniṣyanda baddhaniṣyande baddhaniṣyandāni
Accusativebaddhaniṣyandam baddhaniṣyande baddhaniṣyandāni
Instrumentalbaddhaniṣyandena baddhaniṣyandābhyām baddhaniṣyandaiḥ
Dativebaddhaniṣyandāya baddhaniṣyandābhyām baddhaniṣyandebhyaḥ
Ablativebaddhaniṣyandāt baddhaniṣyandābhyām baddhaniṣyandebhyaḥ
Genitivebaddhaniṣyandasya baddhaniṣyandayoḥ baddhaniṣyandānām
Locativebaddhaniṣyande baddhaniṣyandayoḥ baddhaniṣyandeṣu

Compound baddhaniṣyanda -

Adverb -baddhaniṣyandam -baddhaniṣyandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria