Declension table of ?baddhamūlatā

Deva

FeminineSingularDualPlural
Nominativebaddhamūlatā baddhamūlate baddhamūlatāḥ
Vocativebaddhamūlate baddhamūlate baddhamūlatāḥ
Accusativebaddhamūlatām baddhamūlate baddhamūlatāḥ
Instrumentalbaddhamūlatayā baddhamūlatābhyām baddhamūlatābhiḥ
Dativebaddhamūlatāyai baddhamūlatābhyām baddhamūlatābhyaḥ
Ablativebaddhamūlatāyāḥ baddhamūlatābhyām baddhamūlatābhyaḥ
Genitivebaddhamūlatāyāḥ baddhamūlatayoḥ baddhamūlatānām
Locativebaddhamūlatāyām baddhamūlatayoḥ baddhamūlatāsu

Adverb -baddhamūlatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria