Declension table of baddhamūla

Deva

NeuterSingularDualPlural
Nominativebaddhamūlam baddhamūle baddhamūlāni
Vocativebaddhamūla baddhamūle baddhamūlāni
Accusativebaddhamūlam baddhamūle baddhamūlāni
Instrumentalbaddhamūlena baddhamūlābhyām baddhamūlaiḥ
Dativebaddhamūlāya baddhamūlābhyām baddhamūlebhyaḥ
Ablativebaddhamūlāt baddhamūlābhyām baddhamūlebhyaḥ
Genitivebaddhamūlasya baddhamūlayoḥ baddhamūlānām
Locativebaddhamūle baddhamūlayoḥ baddhamūleṣu

Compound baddhamūla -

Adverb -baddhamūlam -baddhamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria