Declension table of baddhamūla

Deva

MasculineSingularDualPlural
Nominativebaddhamūlaḥ baddhamūlau baddhamūlāḥ
Vocativebaddhamūla baddhamūlau baddhamūlāḥ
Accusativebaddhamūlam baddhamūlau baddhamūlān
Instrumentalbaddhamūlena baddhamūlābhyām baddhamūlaiḥ baddhamūlebhiḥ
Dativebaddhamūlāya baddhamūlābhyām baddhamūlebhyaḥ
Ablativebaddhamūlāt baddhamūlābhyām baddhamūlebhyaḥ
Genitivebaddhamūlasya baddhamūlayoḥ baddhamūlānām
Locativebaddhamūle baddhamūlayoḥ baddhamūleṣu

Compound baddhamūla -

Adverb -baddhamūlam -baddhamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria