Declension table of ?baddhamuṣṭi_ā

Deva

FeminineSingularDualPlural
Nominativebaddhamuṣṭi_ā baddhamuṣṭi_e baddhamuṣṭi_āḥ
Vocativebaddhamuṣṭi_e baddhamuṣṭi_e baddhamuṣṭi_āḥ
Accusativebaddhamuṣṭi_ām baddhamuṣṭi_e baddhamuṣṭi_āḥ
Instrumentalbaddhamuṣṭi_ayā baddhamuṣṭi_ābhyām baddhamuṣṭi_ābhiḥ
Dativebaddhamuṣṭi_āyai baddhamuṣṭi_ābhyām baddhamuṣṭi_ābhyaḥ
Ablativebaddhamuṣṭi_āyāḥ baddhamuṣṭi_ābhyām baddhamuṣṭi_ābhyaḥ
Genitivebaddhamuṣṭi_āyāḥ baddhamuṣṭi_ayoḥ baddhamuṣṭi_ānām
Locativebaddhamuṣṭi_āyām baddhamuṣṭi_ayoḥ baddhamuṣṭi_āsu

Adverb -baddhamuṣṭi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria