Declension table of ?baddhamuṣṭi

Deva

MasculineSingularDualPlural
Nominativebaddhamuṣṭiḥ baddhamuṣṭī baddhamuṣṭayaḥ
Vocativebaddhamuṣṭe baddhamuṣṭī baddhamuṣṭayaḥ
Accusativebaddhamuṣṭim baddhamuṣṭī baddhamuṣṭīn
Instrumentalbaddhamuṣṭinā baddhamuṣṭibhyām baddhamuṣṭibhiḥ
Dativebaddhamuṣṭaye baddhamuṣṭibhyām baddhamuṣṭibhyaḥ
Ablativebaddhamuṣṭeḥ baddhamuṣṭibhyām baddhamuṣṭibhyaḥ
Genitivebaddhamuṣṭeḥ baddhamuṣṭyoḥ baddhamuṣṭīnām
Locativebaddhamuṣṭau baddhamuṣṭyoḥ baddhamuṣṭiṣu

Compound baddhamuṣṭi -

Adverb -baddhamuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria