Declension table of ?baddhajihvā

Deva

FeminineSingularDualPlural
Nominativebaddhajihvā baddhajihve baddhajihvāḥ
Vocativebaddhajihve baddhajihve baddhajihvāḥ
Accusativebaddhajihvām baddhajihve baddhajihvāḥ
Instrumentalbaddhajihvayā baddhajihvābhyām baddhajihvābhiḥ
Dativebaddhajihvāyai baddhajihvābhyām baddhajihvābhyaḥ
Ablativebaddhajihvāyāḥ baddhajihvābhyām baddhajihvābhyaḥ
Genitivebaddhajihvāyāḥ baddhajihvayoḥ baddhajihvānām
Locativebaddhajihvāyām baddhajihvayoḥ baddhajihvāsu

Adverb -baddhajihvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria