Declension table of ?baddhajihva

Deva

NeuterSingularDualPlural
Nominativebaddhajihvam baddhajihve baddhajihvāni
Vocativebaddhajihva baddhajihve baddhajihvāni
Accusativebaddhajihvam baddhajihve baddhajihvāni
Instrumentalbaddhajihvena baddhajihvābhyām baddhajihvaiḥ
Dativebaddhajihvāya baddhajihvābhyām baddhajihvebhyaḥ
Ablativebaddhajihvāt baddhajihvābhyām baddhajihvebhyaḥ
Genitivebaddhajihvasya baddhajihvayoḥ baddhajihvānām
Locativebaddhajihve baddhajihvayoḥ baddhajihveṣu

Compound baddhajihva -

Adverb -baddhajihvam -baddhajihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria