Declension table of ?baddhagodhāṅgulitravat

Deva

NeuterSingularDualPlural
Nominativebaddhagodhāṅgulitravat baddhagodhāṅgulitravantī baddhagodhāṅgulitravatī baddhagodhāṅgulitravanti
Vocativebaddhagodhāṅgulitravat baddhagodhāṅgulitravantī baddhagodhāṅgulitravatī baddhagodhāṅgulitravanti
Accusativebaddhagodhāṅgulitravat baddhagodhāṅgulitravantī baddhagodhāṅgulitravatī baddhagodhāṅgulitravanti
Instrumentalbaddhagodhāṅgulitravatā baddhagodhāṅgulitravadbhyām baddhagodhāṅgulitravadbhiḥ
Dativebaddhagodhāṅgulitravate baddhagodhāṅgulitravadbhyām baddhagodhāṅgulitravadbhyaḥ
Ablativebaddhagodhāṅgulitravataḥ baddhagodhāṅgulitravadbhyām baddhagodhāṅgulitravadbhyaḥ
Genitivebaddhagodhāṅgulitravataḥ baddhagodhāṅgulitravatoḥ baddhagodhāṅgulitravatām
Locativebaddhagodhāṅgulitravati baddhagodhāṅgulitravatoḥ baddhagodhāṅgulitravatsu

Adverb -baddhagodhāṅgulitravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria