Declension table of ?baddhadveṣā

Deva

FeminineSingularDualPlural
Nominativebaddhadveṣā baddhadveṣe baddhadveṣāḥ
Vocativebaddhadveṣe baddhadveṣe baddhadveṣāḥ
Accusativebaddhadveṣām baddhadveṣe baddhadveṣāḥ
Instrumentalbaddhadveṣayā baddhadveṣābhyām baddhadveṣābhiḥ
Dativebaddhadveṣāyai baddhadveṣābhyām baddhadveṣābhyaḥ
Ablativebaddhadveṣāyāḥ baddhadveṣābhyām baddhadveṣābhyaḥ
Genitivebaddhadveṣāyāḥ baddhadveṣayoḥ baddhadveṣāṇām
Locativebaddhadveṣāyām baddhadveṣayoḥ baddhadveṣāsu

Adverb -baddhadveṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria