Declension table of ?baddhadveṣa

Deva

NeuterSingularDualPlural
Nominativebaddhadveṣam baddhadveṣe baddhadveṣāṇi
Vocativebaddhadveṣa baddhadveṣe baddhadveṣāṇi
Accusativebaddhadveṣam baddhadveṣe baddhadveṣāṇi
Instrumentalbaddhadveṣeṇa baddhadveṣābhyām baddhadveṣaiḥ
Dativebaddhadveṣāya baddhadveṣābhyām baddhadveṣebhyaḥ
Ablativebaddhadveṣāt baddhadveṣābhyām baddhadveṣebhyaḥ
Genitivebaddhadveṣasya baddhadveṣayoḥ baddhadveṣāṇām
Locativebaddhadveṣe baddhadveṣayoḥ baddhadveṣeṣu

Compound baddhadveṣa -

Adverb -baddhadveṣam -baddhadveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria