Declension table of ?baddhadveṣa

Deva

MasculineSingularDualPlural
Nominativebaddhadveṣaḥ baddhadveṣau baddhadveṣāḥ
Vocativebaddhadveṣa baddhadveṣau baddhadveṣāḥ
Accusativebaddhadveṣam baddhadveṣau baddhadveṣān
Instrumentalbaddhadveṣeṇa baddhadveṣābhyām baddhadveṣaiḥ baddhadveṣebhiḥ
Dativebaddhadveṣāya baddhadveṣābhyām baddhadveṣebhyaḥ
Ablativebaddhadveṣāt baddhadveṣābhyām baddhadveṣebhyaḥ
Genitivebaddhadveṣasya baddhadveṣayoḥ baddhadveṣāṇām
Locativebaddhadveṣe baddhadveṣayoḥ baddhadveṣeṣu

Compound baddhadveṣa -

Adverb -baddhadveṣam -baddhadveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria