Declension table of ?baddhabhūmika

Deva

NeuterSingularDualPlural
Nominativebaddhabhūmikam baddhabhūmike baddhabhūmikāni
Vocativebaddhabhūmika baddhabhūmike baddhabhūmikāni
Accusativebaddhabhūmikam baddhabhūmike baddhabhūmikāni
Instrumentalbaddhabhūmikena baddhabhūmikābhyām baddhabhūmikaiḥ
Dativebaddhabhūmikāya baddhabhūmikābhyām baddhabhūmikebhyaḥ
Ablativebaddhabhūmikāt baddhabhūmikābhyām baddhabhūmikebhyaḥ
Genitivebaddhabhūmikasya baddhabhūmikayoḥ baddhabhūmikānām
Locativebaddhabhūmike baddhabhūmikayoḥ baddhabhūmikeṣu

Compound baddhabhūmika -

Adverb -baddhabhūmikam -baddhabhūmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria