Declension table of ?baddhabhū

Deva

FeminineSingularDualPlural
Nominativebaddhabhūḥ baddhabhuvau baddhabhuvaḥ
Vocativebaddhabhūḥ baddhabhu baddhabhuvau baddhabhuvaḥ
Accusativebaddhabhuvam baddhabhuvau baddhabhuvaḥ
Instrumentalbaddhabhuvā baddhabhūbhyām baddhabhūbhiḥ
Dativebaddhabhuvai baddhabhuve baddhabhūbhyām baddhabhūbhyaḥ
Ablativebaddhabhuvāḥ baddhabhuvaḥ baddhabhūbhyām baddhabhūbhyaḥ
Genitivebaddhabhuvāḥ baddhabhuvaḥ baddhabhuvoḥ baddhabhūnām baddhabhuvām
Locativebaddhabhuvi baddhabhuvām baddhabhuvoḥ baddhabhūṣu

Compound baddhabhū -

Adverb -baddhabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria