Declension table of ?baddhabhīmāndhakāra

Deva

MasculineSingularDualPlural
Nominativebaddhabhīmāndhakāraḥ baddhabhīmāndhakārau baddhabhīmāndhakārāḥ
Vocativebaddhabhīmāndhakāra baddhabhīmāndhakārau baddhabhīmāndhakārāḥ
Accusativebaddhabhīmāndhakāram baddhabhīmāndhakārau baddhabhīmāndhakārān
Instrumentalbaddhabhīmāndhakāreṇa baddhabhīmāndhakārābhyām baddhabhīmāndhakāraiḥ baddhabhīmāndhakārebhiḥ
Dativebaddhabhīmāndhakārāya baddhabhīmāndhakārābhyām baddhabhīmāndhakārebhyaḥ
Ablativebaddhabhīmāndhakārāt baddhabhīmāndhakārābhyām baddhabhīmāndhakārebhyaḥ
Genitivebaddhabhīmāndhakārasya baddhabhīmāndhakārayoḥ baddhabhīmāndhakārāṇām
Locativebaddhabhīmāndhakāre baddhabhīmāndhakārayoḥ baddhabhīmāndhakāreṣu

Compound baddhabhīmāndhakāra -

Adverb -baddhabhīmāndhakāram -baddhabhīmāndhakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria