Declension table of ?baddhāñjalipuṭā

Deva

FeminineSingularDualPlural
Nominativebaddhāñjalipuṭā baddhāñjalipuṭe baddhāñjalipuṭāḥ
Vocativebaddhāñjalipuṭe baddhāñjalipuṭe baddhāñjalipuṭāḥ
Accusativebaddhāñjalipuṭām baddhāñjalipuṭe baddhāñjalipuṭāḥ
Instrumentalbaddhāñjalipuṭayā baddhāñjalipuṭābhyām baddhāñjalipuṭābhiḥ
Dativebaddhāñjalipuṭāyai baddhāñjalipuṭābhyām baddhāñjalipuṭābhyaḥ
Ablativebaddhāñjalipuṭāyāḥ baddhāñjalipuṭābhyām baddhāñjalipuṭābhyaḥ
Genitivebaddhāñjalipuṭāyāḥ baddhāñjalipuṭayoḥ baddhāñjalipuṭānām
Locativebaddhāñjalipuṭāyām baddhāñjalipuṭayoḥ baddhāñjalipuṭāsu

Adverb -baddhāñjalipuṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria